T19n0944B_大佛頂大陀羅尼

大正藏第 19 冊 No. 0944B 大佛頂大陀羅尼

No. 944B

大佛頂大陀羅尼

sta thā ga to ṣṇī ṣāṃ  si tā ta pa traṃ  a pa rā ji taṃ pra tyu ṅgi raṃ  dha ra ṇi na maḥ  sa rva bu ddhā bo dhi sa tve bhyaḥ  na mo  sa ptā nāṃ  sa mya ksaṃ bu ddhā  ko ṭī nāṃ  sa śrā va ka saṃ gha nāṃ  na mo lo ke a rha ntā nāṃ  na mo sro tā pa nnā nāṃ  na mo su kṛ tā gā mi nāṃ  na mo a nā gā mi nāṃ  na mo lo ke sa mya gga tā nāṃ  sa mya kpra ti pa nnā nāṃ  na mo ra tna tra yā ya  na mo bha ga va te dṛ ḍha śu ra se na  pra ha ra ṇa rā jā

【現代漢語翻譯】 現代漢語譯本: 《大佛頂大陀羅尼》 敬禮!如來頂髻(sta thā ga to ṣṇī ṣāṃ),白色傘蓋(si tā ta pa traṃ),無能勝(a pa rā ji taṃ),回遮(pra tyu ṅgi raṃ),陀羅尼(dha ra ṇi na maḥ)。 敬禮一切諸佛(sa rva bu ddhā)、菩薩(bo dhi sa tve bhyaḥ)。敬禮七俱胝(sa ptā nāṃ ko ṭī nāṃ)正等覺者(sa mya ksaṃ bu ddhā),以及聲聞僧眾(sa śrā va ka saṃ gha nāṃ)。 敬禮世間阿羅漢(a rha ntā nāṃ)。敬禮預流果(sro tā pa nnā nāṃ)。敬禮一來果(su kṛ tā gā mi nāṃ)。敬禮不還果(a nā gā mi nāṃ)。 敬禮世間正趣曏者(sa mya gga tā nāṃ),正修行者(sa mya kpra ti pa nnā nāṃ)。敬禮三寶(ra tna tra yā ya)。敬禮薄伽梵(bha ga va te),堅固勇猛軍(dṛ ḍha śu ra se na),摧伏王(pra ha ra ṇa rā jā)。

【English Translation】 English version: The Great Dhāraṇī of the Buddha's Summit Homage to the Uṣṇīṣa (sta thā ga to ṣṇī ṣāṃ) of the Tathāgata, the White Umbrella (si tā ta pa traṃ), the Unconquerable (a pa rā ji taṃ), the Averter (pra tyu ṅgi raṃ), the Dhāraṇī (dha ra ṇi na maḥ). Homage to all Buddhas (sa rva bu ddhā) and Bodhisattvas (bo dhi sa tve bhyaḥ). Homage to the seven koṭis (sa ptā nāṃ ko ṭī nāṃ) of Perfectly Enlightened Ones (sa mya ksaṃ bu ddhā), together with the Śrāvaka Saṃgha (sa śrā va ka saṃ gha nāṃ). Homage to the Arhats (a rha ntā nāṃ) in the world. Homage to those who have entered the Stream (sro tā pa nnā nāṃ). Homage to those who are Once-Returners (su kṛ tā gā mi nāṃ). Homage to those who are Non-Returners (a nā gā mi nāṃ). Homage to those in the world who have gone rightly (sa mya gga tā nāṃ), who practice rightly (sa mya kpra ti pa nnā nāṃ). Homage to the Three Jewels (ra tna tra yā ya). Homage to the Bhagavat (bha ga va te), the Firm and Courageous Host (dṛ ḍha śu ra se na), the King who Strikes (pra ha ra ṇa rā jā).


ya  ta thā ga tā yā rha te sa mya ksaṃ bu ddhā ya  na mo bha ga va te a mi tā bhā ya  ta thā ga tā yā rha te sa mya ksaṃ bu ddhā ya  na mo bha ga va te a kṣo bhyā ya  ta thā ga tā yā rha te  sa mya ksaṃ bu ddhā ya  na mo bha ga va te  bhai ṣai jya gu ru vai tū rya pra bha rā jā ya  ta thā ga tā ya rha te  sa mya ksaṃ bu ddhā ya na mo bha ga va te  saṃ pu ṣpī tā sā le ndra rā jā ya  ta thā ga tā ya rha te  sa mya ksaṃ bu ddhā ya  na mo bha ga va te  śā kya mu na ye  ta thā ga tā yā rha te  sa mya

【現代漢語翻譯】 現代漢語譯本: 敬禮!如來(Tathāgata,意為『如來者』),應供(Arhat,意為『值得受供養者』),正等覺(Samyaksaṃbuddha,意為『完全覺悟者』)。 敬禮!薄伽梵(Bhagavate,意為『世尊』),阿彌陀佛(Amitābha,意為『無量光佛』),如來,應供,正等覺。 敬禮!薄伽梵,阿閦佛(Akṣobhya,意為『不動佛』),如來,應供,正等覺。 敬禮!薄伽梵,藥師琉璃光王佛(Bhaiṣaijyaguruvaidūryaprabharāja,意為『藥師琉璃光之王』),如來,應供,正等覺。 敬禮!薄伽梵,散佈花朵的娑羅樹王佛(Saṃpuṣpitāsālendrarāja,意為『開滿鮮花的娑羅樹之王』),如來,應供,正等覺。 敬禮!薄伽梵,釋迦牟尼(Śākyamuni,意為『釋迦族聖者』) ,如來,應供。

【English Translation】 English version: Homage to the Tathāgata (Tathāgata, meaning 'the one who has thus gone'), the Arhat (Arhat, meaning 'worthy of offering'), the Samyaksaṃbuddha (Samyaksaṃbuddha, meaning 'perfectly enlightened one'). Homage to the Bhagavan (Bhagavate, meaning 'the Blessed One'), Amitābha (Amitābha, meaning 'Infinite Light Buddha'), the Tathāgata, the Arhat, the Samyaksaṃbuddha. Homage to the Bhagavan, Akṣobhya (Akṣobhya, meaning 'Immovable Buddha'), the Tathāgata, the Arhat, the Samyaksaṃbuddha. Homage to the Bhagavan, Bhaiṣaijyaguruvaidūryaprabharāja (Bhaiṣaijyaguruvaidūryaprabharāja, meaning 'Medicine Master of Lapis Lazuli Light'), the Tathāgata, the Arhat, the Samyaksaṃbuddha. Homage to the Bhagavan, Saṃpuṣpitāsālendrarāja (Saṃpuṣpitāsālendrarāja, meaning 'King of the Sal Tree Adorned with Blossoms'), the Tathāgata, the Arhat, the Samyaksaṃbuddha. Homage to the Bhagavan, Śākyamuni (Śākyamuni, meaning 'Sage of the Shakya Clan'), the Tathāgata, the Arhat.


ksaṃ bu ddhā ya  na mo bha ga va te  ra tna ku su ma ke tu rā jā ya  ta thā ga tā yā rha te  sa mya ksaṃ bu ddhā ya  na mo bha ga va te  ta thā ga tā ku lā ya  na mo bha ga va te  pa dma ku lā ya  na mo bha ga va te  va jra ku lā ya  na mo bha ga va te  ma ṇi ku lā ya  na mo bha ga va te ga rja ku lā ya  na mo de va rṣī ṇāṃ  na mo si ddhā vi dyā dha rā ṇāṃ  na mo si ddhā vi dyā dha rā rṣī ṇāṃ  śā pa nu gra ha sa ma rthā nāṃ  na mo bra hma ṇe  na mo i ndra ya  na mo bha ga va te  ru drā ya  u mā

【現代漢語翻譯】 現代漢語譯本: 敬禮一切諸佛(ksaṃ bu ddhā ya)! 敬禮世尊(na mo bha ga va te)! 敬禮寶花幢王如來(ra tna ku su ma ke tu rā jā ya ta thā ga tā yā)!應供(arhate),正等覺(sa mya ksaṃ bu ddhā ya)! 敬禮世尊(na mo bha ga va te)! 敬禮如來部(ta thā ga tā ku lā ya)! 敬禮世尊(na mo bha ga va te)! 敬禮蓮花部(pa dma ku lā ya)! 敬禮世尊(na mo bha ga va te)! 敬禮金剛部(va jra ku lā ya)! 敬禮世尊(na mo bha ga va te)! 敬禮摩尼部(ma ṇi ku lā ya)! 敬禮世尊(na mo bha ga va te)! 敬禮羯磨部(ga rja ku lā ya)! 敬禮諸天仙(na mo de va rṣī ṇāṃ)! 敬禮成就明咒持明者(na mo si ddhā vi dyā dha rā ṇāṃ)! 敬禮成就明咒持明仙(na mo si ddhā vi dyā dha rā rṣī ṇāṃ)! 他們有能力施咒和解咒(śā pa nu gra ha sa ma rthā nāṃ)! 敬禮梵天(na mo bra hma ṇe)! 敬禮因陀羅天(na mo i ndra ya)! 敬禮世尊(na mo bha ga va te)! 敬禮魯達羅(ru drā ya)! 烏摩(u mā)!

【English Translation】 English version: Homage to all the Buddhas (ksaṃ bu ddhā ya)! Homage to the Bhagavan (na mo bha ga va te)! Homage to the Tathagata (ta thā ga tā yā), the Jewel Flower Banner King (ra tna ku su ma ke tu rā jā ya), the Arhat (arhate), the Perfectly Enlightened One (sa mya ksaṃ bu ddhā ya)! Homage to the Bhagavan (na mo bha ga va te)! Homage to the Tathagata family (ta thā ga tā ku lā ya)! Homage to the Bhagavan (na mo bha ga va te)! Homage to the Padma family (pa dma ku lā ya)! Homage to the Bhagavan (na mo bha ga va te)! Homage to the Vajra family (va jra ku lā ya)! Homage to the Bhagavan (na mo bha ga va te)! Homage to the Mani family (ma ṇi ku lā ya)! Homage to the Bhagavan (na mo bha ga va te)! Homage to the Karma family (ga rja ku lā ya)! Homage to the divine Rishis (na mo de va rṣī ṇāṃ)! Homage to the accomplished Vidyadharas (na mo si ddhā vi dyā dha rā ṇāṃ)! Homage to the accomplished Vidyadhara Rishis (na mo si ddhā vi dyā dha rā rṣī ṇāṃ)! Who are capable of cursing and blessing (śā pa nu gra ha sa ma rthā nāṃ)! Homage to Brahma (na mo bra hma ṇe)! Homage to Indra (na mo i ndra ya)! Homage to the Bhagavan (na mo bha ga va te)! Homage to Rudra (ru drā ya)! Uma (u mā)!


pa tī sa he yā ya  na mo na rā ya ṇā ya  ra kṣaṃ mi sa he yā ya  paṃ ca ma hā mu dra  na ma skṛ tā ya  na mo ma hā kā lā ya  tri pu ra na ga ra vi drā pa ṇa kā rā ya  a dhi mu kto ka  śma śā na va si ni mā tṛ ga ṇa  na maḥ skṛ tā ya  e bhyo  na maḥ skṛ tvā  i māṃ  bha ga va ta sta thā ga to ṣṇī ṣāṃ si tā ta pa traṃ  na mā pa rā ji tāṃ  pra tyu ṅgi raṃ  sa rva de va  na ma skṛ tāṃ  sa rva de ve bhyaḥ  pū ji taṃ  sa rva de ve śca pa ri pā li taṃ  sa rva bhū ta gra ha ni gra ha ka rīṃ  pa ra vi dy

【現代漢語翻譯】 現代漢語譯本:敬禮於一切成就者(pa tī sa he yā ya),敬禮于那羅延(na rā ya ṇā ya,印度教主神之一毗濕奴的別名),我受到一切成就者的保護(ra kṣaṃ mi sa he yā ya),敬禮於五大印(paṃ ca ma hā mu dra),敬禮于大黑天(ma hā kā lā ya,濕婆神的化身),三都邑摧毀者(tri pu ra na ga ra vi drā pa ṇa kā rā ya),勝解行者(a dhi mu kto ka),尸林居住的眾母(śma śā na va si ni mā tṛ ga ṇa),敬禮於你們。以此敬禮,我頂禮世尊如來頂髻白傘蓋(bha ga va ta sta thā ga to ṣṇī ṣāṃ si tā ta pa traṃ),敬禮于無能勝(a mā pa rā ji tāṃ),敬禮于回遮(pra tyu ṅgi raṃ),一切天眾所敬禮,一切天眾所供養,一切天眾所守護,一切鬼神攝伏者(sa rva bhū ta gra ha ni gra ha ka rīṃ),他方明咒。

【English Translation】 English version: Homage to all the accomplished ones (pa tī sa he yā ya), homage to Narayana (na rā ya ṇā ya, an epithet of Vishnu, one of the principal deities of Hinduism), may I be protected by all the accomplished ones (ra kṣaṃ mi sa he yā ya), homage to the five great mudras (paṃ ca ma hā mu dra), homage to Mahakala (ma hā kā lā ya, a manifestation of Shiva), the destroyer of the three cities (tri pu ra na ga ra vi drā pa ṇa kā rā ya), the liberated one (a dhi mu kto ka), the troop of mothers dwelling in the cremation ground (śma śā na va si ni mā tṛ ga ṇa), homage to you. Having paid homage to them, I prostrate to the Bhagavan Tathagatotrnisa Sitata Patram (bha ga va ta sta thā ga to ṣṇī ṣāṃ si tā ta pa traṃ), homage to Aparajita (a mā pa rā ji tāṃ, the invincible one), homage to Pratyungira (pra tyu ṅgi raṃ, a defensive mantra), revered by all the gods, worshiped by all the gods, protected by all the gods, the one who subdues all the spirits and demons (sa rva bhū ta gra ha ni gra ha ka rīṃ), the knowledge of others.


ā cche da na ka rīṃ du naṃ ta nāṃ  sa tvā nāṃ  da ma kaṃ  du ṣṭā nāṃ  nī vā ra ṇīṃ  ā kā la mṛ tyu pra śa ma na ka rīṃ  sa rva ba ndha na mo kṣa na ka rīṃ  sa rva du ṣṭa du sva pna ni vā ra ṇīṃ ca tu ra śī tī nāṃ  gra ha sa ha srā nāṃ vi dhvaṃ sa na ka rīṃ  a ṣṭa viṃ śa tī nāṃ na kṣa trā nāṃ  pra sā da na ka rīṃ  a ṣṭa nāṃ  ma hā gra hā nāṃ  vi dhvaṃ sa na ka rīṃ sa rva śa trū ni vā ra ṇīṃ  gu rāṃ du sva pna nāṃ ca nā śa nīṃ  vi ṣa śa stra  a gni u da ka u tra ṇīṃ  a pa rā ji tā gu rā ma hā ca ṇ

【現代漢語翻譯】 現代漢語譯本: 斬斷(ā cche da na ka rīṃ)一切,摧毀(du naṃ ta nāṃ)眾生(sa tvā nāṃ)的煩惱,調伏(da ma kaṃ)惡人(du ṣṭā nāṃ),防止(nī vā ra ṇīṃ)非時而死(ā kā la mṛ tyu pra śa ma na ka rīṃ),解除(sa rva ba ndha na mo kṣa na ka rīṃ)一切束縛,防止(sa rva du ṣṭa du sva pna ni vā ra ṇīṃ)一切惡夢,摧毀(vi dhvaṃ sa na ka rīṃ)八萬四千(ca tu ra śī tī nāṃ)種星宿(gra ha sa ha srā nāṃ),使二十八(a ṣṭa viṃ śa tī nāṃ)星宿(na kṣa trā nāṃ)歡喜(pra sā da na ka rīṃ),摧毀(vi dhvaṃ sa na ka rīṃ)八(a ṣṭa nāṃ)大星(ma hā gra hā nāṃ),防止(sa rva śa trū ni vā ra ṇīṃ)一切敵人,摧毀(gu rāṃ du sva pna nāṃ ca nā śa nīṃ)惡夢,從毒藥(vi ṣa śa stra)、火(a gni)、水(u da ka)中救拔(u tra ṇīṃ),無能勝(a pa rā ji tā),偉大(gu rā),強大(ma hā ca ṇ)。

【English Translation】 English version: Cutting off (ā cche da na ka rīṃ), destroying (du naṃ ta nāṃ) the afflictions of beings (sa tvā nāṃ), subduing (da ma kaṃ) the wicked (du ṣṭā nāṃ), preventing (nī vā ra ṇīṃ) untimely death (ā kā la mṛ tyu pra śa ma na ka rīṃ), releasing (sa rva ba ndha na mo kṣa na ka rīṃ) all bonds, preventing (sa rva du ṣṭa du sva pna ni vā ra ṇīṃ) all bad dreams, destroying (vi dhvaṃ sa na ka rīṃ) eighty-four thousand (ca tu ra śī tī nāṃ) constellations (gra ha sa ha srā nāṃ), pleasing (pra sā da na ka rīṃ) the twenty-eight (a ṣṭa viṃ śa tī nāṃ) constellations (na kṣa trā nāṃ), destroying (vi dhvaṃ sa na ka rīṃ) the eight (a ṣṭa nāṃ) great planets (ma hā gra hā nāṃ), preventing (sa rva śa trū ni vā ra ṇīṃ) all enemies, destroying (gu rāṃ du sva pna nāṃ ca nā śa nīṃ) bad dreams, rescuing (u tra ṇīṃ) from poison (vi ṣa śa stra), fire (a gni), water (u da ka), the invincible (a pa rā ji tā), the great (gu rā), the powerful (ma hā ca ṇ).


ṭhna  ma hā dī ptāṃ  ma hā te jaṃ ma hā śve tāṃ  jvā la  ma hā ba lā śrī ya pa ṇḍa ra vā si nīṃ  a rya tā rā bhṛ ku ṭīṃ ce va jaṃ  va jra ma le ti  vi śrū tāṃ pa dma kmāṃ  va jra ji hva caḥ  ma lā ce vā pa rā ji tāṃ  va jra da ṇḍi  vi śa lā ca śa ntā vai de ha pū ji tāḥ  sau mi ru pā ma hā śve tāṃ  ā rya tā rā  ma hā ba lāḥ a pa rā va jra śa ṅka lā ce vaḥ  va jra kau mā riḥ  ku la ndha rī  va jra ha stā ca ma hā vi dyā  ta thā kāṃ ca nā mā li kaḥ  ku su mbha ra ta na co va  vai ro ca na  ku dā r

【現代漢語翻譯】 現代漢語譯本 ṭhna,大光(ma hā dī ptāṃ),大威(ma hā te jaṃ),大白(ma hā śve tāṃ),火焰(jvā la),大力量(ma hā ba lā),吉祥的白衣者(śrī ya pa ṇḍa ra vā si nīṃ),聖救度母(ā rya tā rā),顰眉尊(bhṛ ku ṭīṃ),勝者(ce va jaṃ),金剛鬘(va jra ma le ti),廣為人知(vi śrū tāṃ),蓮花(pa dma kmāṃ),金剛舌(va jra ji hva caḥ),花鬘勝者(ma lā ce vā pa rā ji tāṃ),金剛杖(va jra da ṇḍi),廣大的且寂靜的,為毗提訶所敬奉(vi śa lā ca śa ntā vai de ha pū ji tāḥ),如須彌山般的大白(sau mi ru pā ma hā śve tāṃ),聖救度母(ā rya tā rā),大力量(ma hā ba lāḥ),無敵的金剛鎖鏈(a pa rā va jra śa ṅka lā ce vaḥ),金剛童女(va jra kau mā riḥ),持家者(ku la ndha rī),金剛手(va jra ha stā ca),大明妃(ma hā vi dyā),以及金色花環(ta thā kāṃ ca nā mā li kaḥ),紅花寶(ku su mbha ra ta na co va),毗盧遮那(vai ro ca na),庫達(ku dā r)。

【English Translation】 English version ṭhna, Great Light (ma hā dī ptāṃ), Great Majesty (ma hā te jaṃ), Great White (ma hā śve tāṃ), Flame (jvā la), Great Strength (ma hā ba lā), Auspicious White-Clad One (śrī ya pa ṇḍa ra vā si nīṃ), Noble Tārā (ā rya tā rā), Frowning One (bhṛ ku ṭīṃ), Victorious One (ce va jaṃ), Vajra Garland (va jra ma le ti), Widely Renowned (vi śrū tāṃ), Lotus (pa dma kmāṃ), Vajra Tongue (va jra ji hva caḥ), Flower Garland Victorious One (ma lā ce vā pa rā ji tāṃ), Vajra Staff (va jra da ṇḍi), Vast and Peaceful, Worshipped by the Videhas (vi śa lā ca śa ntā vai de ha pū ji tāḥ), Great White Like Mount Sumeru (sau mi ru pā ma hā śve tāṃ), Noble Tārā (ā rya tā rā), Great Strength (ma hā ba lāḥ), Invincible Vajra Chain (a pa rā va jra śa ṅka lā ce vaḥ), Vajra Maiden (va jra kau mā riḥ), Upholder of the Family (ku la ndha rī), Vajra Hand (va jra ha stā ca), Great Vidya (ma hā vi dyā), and Golden Garland (ta thā kāṃ ca nā mā li kaḥ), Safflower Jewel (ku su mbha ra ta na co va), Vairocana (vai ro ca na), Kuda (ku dā r).


tho ṣṇī ṣa  vi jṛ mbha mā ṇā ca  va jra ka na ka  pra bha lo ca nāḥ  va jra tu ṇḍī ca  śve tā ca ka ma lā kṣa  śa śi pra bhā  i tye te mu drā ga ṇaḥ  sa rve rā kṣāṃ ku rvva ntu  ma ma sya  oṃ  ṛ ṣi ga ṇa pra śa sta  ta thā ga to ṣṇī ṣa  huṃ  bhrūṃ  ja mbha na  hūṃ bhrūṃ  sta mbha na  hūṃ bhrūṃ  bo hā naḥ  hūṃ bhrūṃ  ma thā na  hūṃ bhrūṃ  pa ra vi dyā  sa mbha kṣa ṇa ka ra  hūṃ bhrūṃ  sa rva du ṣṭā nāṃ  sta mbha na ka ra hūṃ bhrūṃ  sa rva ya kṣa rā kṣa sa gra hā ṇāṃ vi dhvaṃ sa na ka ra  hūṃ bhrū

【現代漢語翻譯】 現代漢語譯本: 『tho ṣṇī ṣa』 (佛頂) 『vi jṛ mbha mā ṇā ca』 (舒展光芒) 『va jra ka na ka pra bha lo ca nāḥ』 (金剛光眼) 『va jra tu ṇḍī ca』 (金剛嘴) 『śve tā ca ka ma lā kṣa』 (白蓮眼) 『śa śi pra bhā』 (月光) ——這些是印契的總集。 愿所有這些都保護我! 『oṃ』 (種子字) 『ṛ ṣi ga ṇa pra śa sta』 (受眾仙讚歎) 『ta thā ga to ṣṇī ṣa』 (如來頂髻) 『huṃ』 (種子字) 『bhrūṃ』 (種子字) 『ja mbha na』 (摧伏) 『hūṃ bhrūṃ』 (種子字) 『sta mbha na』 (禁制) 『hūṃ bhrūṃ』 (種子字) 『bo hā naḥ』 (喚醒) 『hūṃ bhrūṃ』 (種子字) 『ma thā na』 (攪動) 『hūṃ bhrūṃ』 (種子字) 『pa ra vi dyā sa mbha kṣa ṇa ka ra』 (吞噬他宗邪術) 『hūṃ bhrūṃ』 (種子字) 『sa rva du ṣṭā nāṃ sta mbha na ka ra』 (禁制一切惡人) 『hūṃ bhrūṃ』 (種子字) 『sa rva ya kṣa rā kṣa sa gra hā ṇāṃ vi dhvaṃ sa na ka ra』 (摧毀一切夜叉、羅剎和鬼神) 『hūṃ bhrū』 (種子字)

【English Translation】 English version: 'tho ṣṇī ṣa' (The Ushnisha), 'vi jṛ mbha mā ṇā ca' (Expanding Radiance), 'va jra ka na ka pra bha lo ca nāḥ' (Diamond Golden Light Eyes), 'va jra tu ṇḍī ca' (Diamond Snout), 'śve tā ca ka ma lā kṣa' (White Lotus Eye), 'śa śi pra bhā' (Moonlight) - these are the collection of mudras. May all of these protect me! 'oṃ' (seed syllable), 'ṛ ṣi ga ṇa pra śa sta' (Praised by the assembly of sages), 'ta thā ga to ṣṇī ṣa' (Tathagata's Ushnisha), 'huṃ' (seed syllable), 'bhrūṃ' (seed syllable), 'ja mbha na' (Crushing), 'hūṃ bhrūṃ' (seed syllable), 'sta mbha na' (Restraining), 'hūṃ bhrūṃ' (seed syllable), 'bo hā naḥ' (Awakening), 'hūṃ bhrūṃ' (seed syllable), 'ma thā na' (Churning), 'hūṃ bhrūṃ' (seed syllable), 'pa ra vi dyā sa mbha kṣa ṇa ka ra' (Devouring the knowledge of others), 'hūṃ bhrūṃ' (seed syllable), 'sa rva du ṣṭā nāṃ sta mbha na ka ra' (Restraining all the wicked), 'hūṃ bhrūṃ' (seed syllable), 'sa rva ya kṣa rā kṣa sa gra hā ṇāṃ vi dhvaṃ sa na ka ra' (Destroying all Yakshas, Rakshasas, and Grahas) 'hūṃ bhrū' (seed syllable)


ṃ  ca tu rā śī tī nāṃ  gra ha sa ha srā ṇāṃ  vi nā śa na ka ra  hūṃ bhrūṃ  a ṣṭa viṃ śa tī nāṃ  na kṣa trā nāṃ  pra sā da na ka ra  hūṃ bhrūṃ a ṣṭā nāṃ  ma ha gra hā ṇāṃ  vi dhvaṃ sa na ka ra  ra kṣa ra kṣa  māṃ  bha ga vāṃ sta thā ga to ṣṇī ṣa  ma hā pra tyu ṅgi re  ma hā sa ha srā bhu je  sa ha sra śi rṣai  ko ṭī śa ta sa ha sra ne tre  a bheṃ dya  jvā li ta na ṭa na ka  ma hā va jro da ra tṛ bhu va na ma ṇḍa la  oṃ  sva sti rbha va tu  ma ma rā ja bha ya  co ra bha ya a gni bha ya  u da ka bh

【現代漢語翻譯】 現代漢語譯本:嗡,摧毀八萬四千星宿(graha sahasrāṇāṃ,指星宿)的力量,吽,勃隆。使二十八宿(nakṣatrāṇāṃ,指月亮經過的二十八個星群)歡喜,吽,勃隆。摧毀八大行星(mahā grahāṇāṃ,指太陽、月亮、火星、水星、木星、金星、土星和羅睺星)的力量。保護,保護我。世尊,如來頂髻(tathāgatoṣṇīṣa,指佛頂上的肉髻),偉大的防護,偉大的千臂,千頭,百千萬億眼,不可摧毀,燃燒的舞蹈者,偉大的金剛腹,三界壇城。嗡,愿吉祥降臨於我,愿我遠離國王的恐懼,盜賊的恐懼,火的恐懼,水的恐懼。

【English Translation】 English version: Oṃ, the destroyer of eighty-four thousand constellations (graha sahasrāṇāṃ), Hūṃ, Bhrūṃ. The one who pleases the twenty-eight lunar mansions (nakṣatrāṇāṃ), Hūṃ, Bhrūṃ. The destroyer of the eight great planets (mahā grahāṇāṃ). Protect, protect me. Blessed One, Uṣṇīṣa (tathāgatoṣṇīṣa) of the Tathāgata, great averter, great thousand-armed one, thousand-headed one, hundred million trillion-eyed one, the impenetrable, the burning dancer, great Vajra belly, the three-world maṇḍala. Oṃ, may there be well-being for me, may I be free from the fear of the king, the fear of thieves, the fear of fire, the fear of water.


a ya  vi ṣa bha ya  śa stra bha ya  pa ra ca kra bha ya du rbhi kṣa bha ya  a śa ni bha ya  a kā ra mṛ tyu bha ya  dha ra ṇī bhu mi kaṃ pa bha ya  u lko pā ta bha ya  ra ja da ṇḍa bha ya  na ga bha ya  vi dyu bha ya  su pa rṇi bha ya  ya kṣa gra hā ra kṣa sa gra hā pre ta gra hā pi śā ca gra hā  bhu ta gra hā  ku mbha ṇḍa gra hā  pū ta na gra hā  ka ṭa pū ta na gra hā  ska nda gra hā  a pa smā ra gra hā  u nmā da gra hā  cchā yā gra hā  re va ti gra hā  ū jā hā ri ṇyā  ga rbhā hā ri ṇyā  jā tā h

【現代漢語翻譯】 現代漢語譯本: 啊呀,毒藥的恐懼(vi ṣa bha ya),武器的恐懼(śa stra bha ya),敵軍的恐懼(pa ra ca kra bha ya),饑荒的恐懼(du rbhi kṣa bha ya),雷電的恐懼(a śa ni bha ya),意外死亡的恐懼(a kā ra mṛ tyu bha ya),地震的恐懼(dha ra ṇī bhu mi kaṃ pa bha ya),隕石墜落的恐懼(u lko pā ta bha ya),國王懲罰的恐懼(ra ja da ṇḍa bha ya),龍的恐懼(na ga bha ya),閃電的恐懼(vi dyu bha ya),金翅鳥的恐懼(su pa rṇi bha ya),夜叉的侵擾(ya kṣa gra hā),羅剎的侵擾(ra kṣa sa gra hā),餓鬼的侵擾(pre ta gra hā),畢舍遮的侵擾(pi śā ca gra hā), भूत (bhu ta)的侵擾,鳩盤茶的侵擾(ku mbha ṇḍa gra hā),布單那的侵擾(pū ta na gra hā),羯吒布單那的侵擾(ka ṭa pū ta na gra hā),塞建陀的侵擾(ska nda gra hā),癲癇的侵擾(a pa smā ra gra hā),瘋狂的侵擾(u nmā da gra hā),陰影的侵擾(cchā yā gra hā),瑞瓦提星的侵擾(re va ti gra hā),吸取精氣的(ū jā hā ri ṇyā),吸取胎兒的(ga rbhā hā ri ṇyā),吸取生命的(jā tā h)

【English Translation】 English version: Alas, the fear of poison (vi ṣa bha ya), the fear of weapons (śa stra bha ya), the fear of enemy armies (pa ra ca kra bha ya), the fear of famine (du rbhi kṣa bha ya), the fear of thunderbolts (a śa ni bha ya), the fear of untimely death (a kā ra mṛ tyu bha ya), the fear of earthquakes (dha ra ṇī bhu mi kaṃ pa bha ya), the fear of falling meteors (u lko pā ta bha ya), the fear of royal punishment (ra ja da ṇḍa bha ya), the fear of nāgas (na ga bha ya), the fear of lightning (vi dyu bha ya), the fear of garudas (su pa rṇi bha ya), the afflictions of yakshas (ya kṣa gra hā), the afflictions of rakshasas (ra kṣa sa gra hā), the afflictions of pretas (pre ta gra hā), the afflictions of pishachas (pi śā ca gra hā), the afflictions of bhutas (bhu ta gra hā), the afflictions of kumbhandas (ku mbha ṇḍa gra hā), the afflictions of putanas (pū ta na gra hā), the afflictions of kataputanas (ka ṭa pū ta na gra hā), the afflictions of skandas (ska nda gra hā), the afflictions of epilepsy (a pa smā ra gra hā), the afflictions of madness (u nmā da gra hā), the afflictions of shadows (cchā yā gra hā), the afflictions of revatis (re va ti gra hā), those who steal energy (ū jā hā ri ṇyā), those who steal fetuses (ga rbhā hā ri ṇyā), those who steal lives (jā tā h)


ā ri ṇyā  jī vi tā hā ri ṇyā  ru dhi rā hā ri ṇyā  va sā hā ri ṇyā  maṃ sā hā ri ṇyā  me dā hā ri ṇyā  ma jjā hā ri ṇyā  vā ntā hā ri ṇyā  a śu cyā hā ri ṇyā  ci ccā hā ri ṇyā  te ṣāṃ sa rve ṣāṃ  sa rva gra hā ṇāṃ  viṃ dyāṃ cchi nda yā mi  kī la yā mi  pa ri vrā ja ka kṛ tāṃ vi dyāṃ  cchi nda yā mi kī la yā mi  ḍā ka ḍā ki nī kṛ tāṃ  vi dyāṃ cchi nda yā mi kī ra yā mi  ma hā pa śu pa ti  ru dra kṛ tāṃ  vi dyāṃ cchi nda yā mi kī ra yā mi  ta tva ga ru ḍa sa he ya  kṛ tāṃ  vi dyāṃ cchi nda yā mi k

【現代漢語翻譯】 現代漢語譯本: 阿梨尼(Ā ri ṇyā,奪取者),吉維他哈梨尼(jī vi tā hā ri ṇyā,奪取生命者),魯地羅哈梨尼(ru dhi rā hā ri ṇyā,奪取血液者),瓦薩哈梨尼(va sā hā ri ṇyā,奪取脂肪者),芒薩哈梨尼(maṃ sā hā ri ṇyā,奪取肌肉者),梅達哈梨尼(me dā hā ri ṇyā,奪取髓者),瑪加哈梨尼(ma jjā hā ri ṇyā,奪取骨髓者),瓦塔哈梨尼(vā ntā hā ri ṇyā,奪取嘔吐物者),阿舒佳哈梨尼(a śu cyā hā ri ṇyā,奪取不凈物者),吉恰哈梨尼(ci ccā hā ri ṇyā,奪取排泄物者)。 對於他們所有的人,所有星宿,我破除並封鎖他們的法術。對於遊行者所施的法術,我破除並封鎖。對於達卡(ḍā ka)和達吉尼(ḍā ki nī)所施的法術,我破除並摧毀。對於大獸主魯陀羅(ma hā pa śu pa ti ru dra)所施的法術,我破除並摧毀。對於真實金翅鳥(ta tva ga ru ḍa sa he ya)所施的法術,我破除。

【English Translation】 English version: Ā ri ṇyā (The taker), jī vi tā hā ri ṇyā (The taker of life), ru dhi rā hā ri ṇyā (The taker of blood), va sā hā ri ṇyā (The taker of fat), maṃ sā hā ri ṇyā (The taker of flesh), me dā hā ri ṇyā (The taker of marrow), ma jjā hā ri ṇyā (The taker of bone marrow), vā ntā hā ri ṇyā (The taker of vomit), a śu cyā hā ri ṇyā (The taker of impurities), ci ccā hā ri ṇyā (The taker of excrement). For all of them, all the planets, I destroy and seal their spells. The spells cast by wanderers, I destroy and seal. The spells cast by Ḍāka and Ḍākiṇī, I destroy and shatter. The spells cast by the great Lord of Beasts, Rudra (ma hā pa śu pa ti ru dra), I destroy and shatter. The spells cast by the true Garuda (ta tva ga ru ḍa sa he ya), I destroy.


ī ra kī la yā yā mi  ma hā kā la ma tṛ ga ṇa kṛ tāṃ vi dyāṃ cchi nda yā mi kī la yā mi  kā pā li ka  kṛ tāṃ vi dyāṃ cchi nda yā mi kī ra yā mi  ja ya ka ra ma dhu ka ra  sa rvā rtha  sā dha na  kṛ tāṃ vi dyāṃ cchi nda yā mi kī la yā mi  ca tu rbha gi nī  kṛ tāṃ vi dyāṃ cchi nda yā mi kī ra yā mi bhṛṃ gi ri ṭi ka  na ndi ke śva ra  ga ṇa pa ti  sa he ya  kṛ tāṃ vi dyāṃ cchi nda yā mi kī la yā mi  na gna śra ma ṇa  kṛ tāṃ vi dyāṃ cchi nda yā mi kī la yā mi  a rhā nta  kṛ tāṃ vi dyāṃ cchi nda yā mi

【現代漢語翻譯】 現代漢語譯本: 我釘(ī ra kī la yā yā mi),我摧毀(cchi nda yā mi),我釘(kī la yā mi)!偉大的黑天(ma hā kā la)和眾母神(ma tṛ ga ṇa)所作的明咒(vi dyāṃ),我摧毀(cchi nda yā mi),我釘(kī la yā mi)!持顱者(kā pā li ka)所作的明咒(vi dyāṃ),我摧毀(cchi nda yā mi),我釘(kī ra yā mi)!勝利者(ja ya ka ra),蜜蜂(ma dhu ka ra),一切義成就者(sa rvā rtha sā dha na)所作的明咒(vi dyāṃ),我摧毀(cchi nda yā mi),我釘(kī la yā mi)!四姐妹(ca tu rbha gi nī)所作的明咒(vi dyāṃ),我摧毀(cchi nda yā mi),我釘(kī ra yā mi)!蜂神(bhṛṃ gi ri ṭi ka),難提計濕婆羅(na ndi ke śva ra),像頭神(ga ṇa pa ti),薩訶耶(sa he ya)所作的明咒(vi dyāṃ),我摧毀(cchi nda yā mi),我釘(kī la yā mi)!裸形沙門(na gna śra ma ṇa)所作的明咒(vi dyāṃ),我摧毀(cchi nda yā mi),我釘(kī la yā mi)!阿羅漢(a rhā nta)所作的明咒(vi dyāṃ),我摧毀(cchi nda yā mi)!

【English Translation】 English version: I nail (ī ra kī la yā yā mi), I destroy (cchi nda yā mi), I nail (kī la yā mi)! The mantra (vi dyāṃ) made by Mahakala (ma hā kā la) and the assembly of mothers (ma tṛ ga ṇa), I destroy (cchi nda yā mi), I nail (kī la yā mi)! The mantra (vi dyāṃ) made by the skull-bearer (kā pā li ka), I destroy (cchi nda yā mi), I nail (kī ra yā mi)! The mantra (vi dyāṃ) made by the victorious one (ja ya ka ra), the bee (ma dhu ka ra), the accomplisher of all aims (sa rvā rtha sā dha na), I destroy (cchi nda yā mi), I nail (kī la yā mi)! The mantra (vi dyāṃ) made by the four sisters (ca tu rbha gi nī), I destroy (cchi nda yā mi), I nail (kī ra yā mi)! The mantra (vi dyāṃ) made by the bee god (bhṛṃ gi ri ṭi ka), Nandiśvara (na ndi ke śva ra), Gaṇapati (ga ṇa pa ti), and Sahaya (sa he ya), I destroy (cchi nda yā mi), I nail (kī la yā mi)! The mantra (vi dyāṃ) made by the naked Śramaṇa (na gna śra ma ṇa), I destroy (cchi nda yā mi), I nail (kī la yā mi)! The mantra (vi dyāṃ) made by the Arhat (a rhā nta), I destroy (cchi nda yā mi)!


kī la yā mi vī ta rā ga ṇā  kṛ tāṃ  vi dyāṃ cchi nda yā mi kī la yā mi  va jra pā ṇi  kṛ tāṃ vi dyāṃ cchi nda yā mi kī la yā mi  bra hma kṛ tāṃ  ru dra kṛ tāṃ  na rā ya ṇa kṛ tāṃ  vi dyāṃ cchi nda yā mi kī la yā mi  va jra pā ṇi gu hya kā dhi pa ti  kṛ tāṃ vi dyāṃ cchi nda yā mi kī la yā mi  ra kṣa ra kṣa māṃ  bha ga vāṃ si tā ta pa tra  na mo stu te  a si tā na lā rkaḥ  pra bha sphu ṭa vi ka si tā ta pa treḥ  jva la jva la  dha ka dha ka  vi dha ka vi dha ka  da ra da ra  vi da ra vi da ra  cc

【現代漢語翻譯】 現代漢語譯本: 我釘住,我束縛,斷滅貪慾者的(kī la yā mi vī ta rā ga ṇā)。我斷滅由…所施行的明咒(vi dyāṃ cchi nda yā mi):我釘住,我束縛,金剛手(va jra pā ṇi)所施行的明咒;我釘住,我束縛,梵天(bra hma)所施行的,魯達羅(ru dra)所施行的,那羅延(na rā ya ṇa)所施行的明咒;我釘住,我束縛,金剛手秘密主(va jra pā ṇi gu hya kā dhi pa ti)所施行的明咒;我釘住,我束縛,保護,保護我。世尊白傘蓋(bha ga vāṃ si tā ta pa tra),我向您敬禮。黑色的憤怒如太陽般,在光明顯赫盛開的傘蓋中,燃燒,燃燒,猛烈,猛烈,摧毀,摧毀,撕裂,撕裂,完全撕裂。

【English Translation】 English version: I nail down, I bind, (the spells) of those devoid of passion (kī la yā mi vī ta rā ga ṇā). I cut off the vidyā (vi dyāṃ cchi nda yā mi) done by: I nail down, I bind, the vidyā done by Vajrapani (va jra pā ṇi); I nail down, I bind, the vidyā done by Brahma (bra hma), done by Rudra (ru dra), done by Narayana (na rā ya ṇa); I nail down, I bind, the vidyā done by Vajrapani, the Lord of Secrets (va jra pā ṇi gu hya kā dhi pa ti); I nail down, I bind, protect, protect me. Blessed One White Umbrella (bha ga vāṃ si tā ta pa tra), Homage to you. Black wrathful one like the sun, in the clearly radiant, fully blossomed umbrella, blaze, blaze, burn, burn, destroy, destroy, tear, tear, completely tear apart.


hi nda cchi nda  bhi nda bhi nda  hūṃ hūṃ  pha ṭ  pha ṭ  svā hā  he he  pha ṭ  a mo gha yā  pha ṭ  a pra ti ha tā ya  pha ṭ  va ra pra dā ya  pha ṭ  a su ra vi drā pa kā ya  pha ṭ  sa rva de ve bhyaḥ  pha ṭ  sa rva nā ge bhyaḥ pha ṭ  sa rva ya kṣe se bhyaḥ  pha ṭ  sa rva rā kṣa se bhyaḥ  pha ṭ  sa rva ga ru ḍe bhyaḥ  pha ṭ  sa rva ga ndha rve bhyaḥ  pha ṭ  sa rva a su re bhyaḥ  pha ṭ  sa rva ki nda re bhyaḥ  pha ṭ  sa rva ma ho ra ge bhyaḥ  pha ṭ  sa rva pi ścā ce bhyaḥ  pha ṭ sa rva ku mbha ṇḍe

【現代漢語翻譯】 現代漢語譯本: hi nda cchi nda,bhi nda bhi nda,hūṃ hūṃ,pha ṭ,pha ṭ,svā hā,he he,pha ṭ,a mo gha yā(無空過者),pha ṭ,a pra ti ha tā ya(無障礙者),pha ṭ,va ra pra dā ya(最勝施與者),pha ṭ,a su ra vi drā pa kā ya(能令阿修羅驚怖者),pha ṭ,sa rva de ve bhyaḥ(一切天),pha ṭ,sa rva nā ge bhyaḥ(一切龍),pha ṭ,sa rva ya kṣe se bhyaḥ(一切夜叉),pha ṭ,sa rva rā kṣa se bhyaḥ(一切羅剎),pha ṭ,sa rva ga ru ḍe bhyaḥ(一切迦樓羅),pha ṭ,sa rva ga ndha rve bhyaḥ(一切乾闥婆),pha ṭ,sa rva a su re bhyaḥ(一切阿修羅),pha ṭ,sa rva ki nda re bhyaḥ(一切緊那羅),pha ṭ,sa rva ma ho ra ge bhyaḥ(一切摩睺羅伽),pha ṭ,sa rva pi ścā ce bhyaḥ(一切毗舍遮),pha ṭ sa rva ku mbha ṇḍe(一切鳩槃荼)。

【English Translation】 English version: hi nda cchi nda, bhi nda bhi nda, hūṃ hūṃ, pha ṭ, pha ṭ, svā hā, he he, pha ṭ, a mo gha yā (not in vain), pha ṭ, a pra ti ha tā ya (unobstructed), pha ṭ, va ra pra dā ya (bestowing excellent boons), pha ṭ, a su ra vi drā pa kā ya (terrifying the Asuras), pha ṭ, sa rva de ve bhyaḥ (to all the Devas), pha ṭ, sa rva nā ge bhyaḥ (to all the Nagas), pha ṭ, sa rva ya kṣe se bhyaḥ (to all the Yakshas), pha ṭ, sa rva rā kṣa se bhyaḥ (to all the Rakshasas), pha ṭ, sa rva ga ru ḍe bhyaḥ (to all the Garudas), pha ṭ, sa rva ga ndha rve bhyaḥ (to all the Gandharvas), pha ṭ, sa rva a su re bhyaḥ (to all the Asuras), pha ṭ, sa rva ki nda re bhyaḥ (to all the Kinnaras), pha ṭ, sa rva ma ho ra ge bhyaḥ (to all the Mahoragas), pha ṭ, sa rva pi ścā ce bhyaḥ (to all the Pisachas), pha ṭ sa rva ku mbha ṇḍe (to all the Kumbhandas).


bhyaḥ  pha ṭ  sa rva pū ta ne bhyaḥ  pha ṭ  sa rva ka ṭa pū ta ne bhyaḥ  pha ṭ  sa rva du rlaṃ ghiṃ te bhyaḥ  pha ṭ  sa rva du ṣpre kṣi re bhyaḥ  pha ṭ  sa rva jva re bhyaḥ  pha ṭ  sa rva a pa sma re bhyaḥ  pha ṭ  sa rva śra ma ṇe bhyaḥ  pha ṭ sa rva tī rthi ke bhyaḥ  pha ṭ  sa rva u nmāṃ de bhyaḥ  pha ṭ  sa rva vi dyā cā rye bhyaḥ pha ṭ  ja yā ka ra  ma dhu ka ra  sa rvā rtha  sa ddhā he bhyo  vi dyā cā rye bhyaḥ pha ṭ  ca tu rbha gi nī bhyaḥ  pha ṭ  va jra kau mā rī ku la ndha rī  vi dyā ra j

【現代漢語翻譯】 現代漢語譯本: bhyaḥ phaṭ (摧破一切恐懼) sa rva pū ta ne bhyaḥ phaṭ (摧破一切惡鬼) sa rva ka ṭa pū ta ne bhyaḥ phaṭ (摧破一切惡臭鬼) sa rva du rlaṃ ghiṃ te bhyaḥ phaṭ (摧破一切難以降伏者) sa rva du ṣpre kṣi re bhyaḥ phaṭ (摧破一切惡眼者) sa rva jva re bhyaḥ phaṭ (摧破一切熱病) sa rva a pa sma re bhyaḥ phaṭ (摧破一切癲癇) sa rva śra ma ṇe bhyaḥ phaṭ (摧破一切沙門) sa rva tī rthi ke bhyaḥ phaṭ (摧破一切外道) sa rva u nmāṃ de bhyaḥ phaṭ (摧破一切癲狂) sa rva vi dyā cā rye bhyaḥ phaṭ (摧破一切明咒師) ja yā ka ra (勝利之源) ma dhu ka ra (甜蜜之源) sa rvā rtha sa ddhā he bhyo (一切義成就者) vi dyā cā rye bhyaḥ phaṭ (明咒師) ca tu rbha gi nī bhyaḥ phaṭ (四姐妹) va jra kau mā rī ku la ndha rī (金剛童女持明者) vi dyā ra j 註: bhyaḥ:從...,對於... phaṭ:咒語中的一個詞,表示摧破、摧毀。 sa rva:一切。 pū ta ne:惡鬼。 ka ṭa pū ta ne:惡臭鬼。 du rlaṃ ghiṃ te bhyaḥ:難以降伏者。 du ṣpre kṣi re bhyaḥ:惡眼者。 jva re bhyaḥ:熱病。 a pa sma re bhyaḥ:癲癇。 śra ma ṇe bhyaḥ:沙門,佛教出家修行者。 tī rthi ke bhyaḥ:外道,非佛教修行者。 u nmāṃ de bhyaḥ:癲狂。 vi dyā cā rye bhyaḥ:明咒師。 ja yā ka ra:勝利之源。 ma dhu ka ra:甜蜜之源。 sa rvā rtha sa ddhā he bhyo:一切義成就者。 ca tu rbha gi nī bhyaḥ:四姐妹。 va jra kau mā rī ku la ndha rī:金剛童女持明者。

【English Translation】 English version: bhyaḥ phaṭ (destruction of all fears) sa rva pū ta ne bhyaḥ phaṭ (destruction of all evil spirits) sa rva ka ṭa pū ta ne bhyaḥ phaṭ (destruction of all foul-smelling ghosts) sa rva du rlaṃ ghiṃ te bhyaḥ phaṭ (destruction of all those difficult to subdue) sa rva du ṣpre kṣi re bhyaḥ phaṭ (destruction of all evil-eyed ones) sa rva jva re bhyaḥ phaṭ (destruction of all fevers) sa rva a pa sma re bhyaḥ phaṭ (destruction of all epilepsy) sa rva śra ma ṇe bhyaḥ phaṭ (destruction of all śramaṇas) sa rva tī rthi ke bhyaḥ phaṭ (destruction of all tirthikas) sa rva u nmāṃ de bhyaḥ phaṭ (destruction of all madness) sa rva vi dyā cā rye bhyaḥ phaṭ (destruction of all mantra masters) ja yā ka ra (source of victory) ma dhu ka ra (source of sweetness) sa rvā rtha sa ddhā he bhyo (accomplisher of all meanings) vi dyā cā rye bhyaḥ phaṭ (mantra masters) ca tu rbha gi nī bhyaḥ phaṭ (four sisters) va jra kau mā rī ku la ndha rī (vajra virgin vidyadhara) vi dyā ra j Note: bhyaḥ: from..., for... phaṭ: a word in mantras, indicating destruction. sa rva: all. pū ta ne: evil spirits. ka ṭa pū ta ne: foul-smelling ghosts. du rlaṃ ghiṃ te bhyaḥ: those difficult to subdue. du ṣpre kṣi re bhyaḥ: evil-eyed ones. jva re bhyaḥ: fevers. a pa sma re bhyaḥ: epilepsy. śra ma ṇe bhyaḥ: śramaṇas, Buddhist renunciates. tī rthi ke bhyaḥ: tirthikas, non-Buddhist practitioners. u nmāṃ de bhyaḥ: madness. vi dyā cā rye bhyaḥ: mantra masters. ja yā ka ra: source of victory. ma dhu ka ra: source of sweetness. sa rvā rtha sa ddhā he bhyo: accomplisher of all meanings. ca tu rbha gi nī bhyaḥ: four sisters. va jra kau mā rī ku la ndha rī: vajra virgin vidyadhara.


e bhyaḥ  pha ṭ  ma hā pra tyu ṅgi re bhyaḥ  pha ṭ  va jra śa ṅka lā ya  pra dyuṃ gi ra rā ja ya  pha ṭ  ma hā kā lā ya  mā tṛ ga ṇa  na ma skṛ tā ya  pha ṭ  i ndrā ya  pha ṭ  bra hmī ṇī ye  pha ṭ  ru drā ya  pha ṭ  vī ṣṇa vi ye  pha ṭ  vi ṣṇe vi ye  pha ṭ  bra hmī ye  pha ṭ  va ra ki ye  pha ṭ  a gni ye  pha ṭ ma ha kā lī ye  pha ṭ  rau drī ye  pha ṭ  kā la da ṇḍī ye  pha ṭ  ai ndrī ye  pha ṭ  mā trī ye  pha ṭ  cā mu ṇḍī ye  pha ṭ  kā la rā trī ye  pha ṭ kā pā rī ye  pha ṭ  a dhi mu kto ka śma ś

【現代漢語翻譯】 現代漢語譯本: 向彼等致敬,梭哈!向偉大的 Pratyuṅgira(保護神)致敬,梭哈!向金剛鎖鏈,Pradyumgi ra(大力神)之王致敬,梭哈!向偉大的 Kāla(時間/死亡),受眾母神敬奉者致敬,梭哈!向 Indra(帝釋天)致敬,梭哈!向 Brahmīṇī(梵天之妻)致敬,梭哈!向 Rudra(濕婆)致敬,梭哈!向 Vīṣṇavi(毗濕奴之妻)致敬,梭哈!向 Viṣṇe vi(毗濕奴)致敬,梭哈!向 Brahmī(梵天)致敬,梭哈!向 Va ra ki(未知神祇)致敬,梭哈!向 Agni(火神)致敬,梭哈!向偉大的 Kālī(時母)致敬,梭哈!向 Raudrī(魯陀羅之妻)致敬,梭哈!向 Kā la da ṇḍī(持時杖者)致敬,梭哈!向 Aindrī(因陀羅之妻)致敬,梭哈!向 Mā trī(眾母神)致敬,梭哈!向 Cā mu ṇḍī( চামুণ্ডা)致敬,梭哈!向 Kā la rā trī(黑夜時母)致敬,梭哈!向 Kā pā rī(持顱者)致敬,梭哈!向 Adhi mukto ka śma ś(未知神祇)致敬!

【English Translation】 English version: Homage to them, Svaha! Homage to the great Pratyuṅgira (protective deity), Svaha! Homage to the Vajra Śaṅkalā (vajra chain), the king of Pradyumgi ra (powerful deity), Svaha! Homage to the great Kāla (time/death), who is revered by the assembly of mothers, Svaha! Homage to Indra (Lord of the Gods), Svaha! Homage to Brahmīṇī (wife of Brahma), Svaha! Homage to Rudra (Shiva), Svaha! Homage to Vīṣṇavi (wife of Vishnu), Svaha! Homage to Viṣṇe vi (Vishnu), Svaha! Homage to Brahmī (Brahma), Svaha! Homage to Va ra ki (unknown deity), Svaha! Homage to Agni (God of Fire), Svaha! Homage to the great Kālī (Goddess Kali), Svaha! Homage to Raudrī (wife of Rudra), Svaha! Homage to Kā la da ṇḍī (bearer of the staff of time), Svaha! Homage to Aindrī (wife of Indra), Svaha! Homage to Mā trī (the mothers), Svaha! Homage to Cā mu ṇḍī (Chamunda), Svaha! Homage to Kā la rā trī (Goddess of the dark night), Svaha! Homage to Kā pā rī (skull-bearer), Svaha! Homage to Adhi mukto ka śma ś (unknown deity)!


ā na  vā si nī ye  pha ṭ  ye ke ci ttā sa tvā  ma ma  du ṣṭa ci ttā  pā pa ci ttā  rau dra ci ttā  vi dvai ṣa ci ttā  a mai tra ci ttā  u tpā da ya nti  kī la ya nti  ma ntra ya nti  jā pa nti  jo ha nti u jā hā rā  ga rbhā hā rā  ru dhi rā hā rā  maṃ sā hā rā  me dā hā rā  ma jjā hā rā  va sā hā rā  jā tā hā rā  jī vi tā hā rā  ma lyā hā rā  va lyā hā rā  ga ndhā hā rā  pu ṣpā hā rā  pha lā hā rā  sa syā hā rā  pā pa ci ttā  du ṣṭa ci ttā  de va gra hā  na ga gra hā  ya kṣa gra hā  rā kṣa sa gr

【現代漢語翻譯】 現代漢語譯本:嗡,居住於蓮花座上的女神啊,摧毀!凡是對我生起噁心、邪惡心、暴戾心、憎恨心、不友善心的眾生,讓他們生起、束縛、唸誦、重複、折磨,奪取精氣、奪取胎兒、奪取血液、奪取血肉、奪取脂肪、奪取骨髓、奪取膏脂、奪取生命、奪取壽命、奪取花蜜、奪取供品、奪取氣味、奪取花朵、奪取果實、奪取莊稼的邪惡心、惡毒心的天神、龍神、夜叉神、羅剎神…… ā na (嗡), vā si nī ye (居住於蓮花座上的女神), pha ṭ (摧毀), ye ke ci ttā sa tvā (凡是對我生起心的眾生), ma ma (我), du ṣṭa ci ttā (噁心), pā pa ci ttā (邪惡心), rau dra ci ttā (暴戾心), vi dvai ṣa ci ttā (憎恨心), a mai tra ci ttā (不友善心), u tpā da ya nti (讓他們生起), kī la ya nti (束縛), ma ntra ya nti (唸誦), jā pa nti (重複), jo ha nti (折磨), u jā hā rā (奪取精氣), ga rbhā hā rā (奪取胎兒), ru dhi rā hā rā (奪取血液), maṃ sā hā rā (奪取血肉), me dā hā rā (奪取脂肪), ma jjā hā rā (奪取骨髓), va sā hā rā (奪取膏脂), jā tā hā rā (奪取生命), jī vi tā hā rā (奪取壽命), ma lyā hā rā (奪取花蜜), va lyā hā rā (奪取供品), ga ndhā hā rā (奪取氣味), pu ṣpā hā rā (奪取花朵), pha lā hā rā (奪取果實), sa syā hā rā (奪取莊稼), pā pa ci ttā (邪惡心), du ṣṭa ci ttā (惡毒心), de va gra hā (天神), na ga gra hā (龍神), ya kṣa gra hā (夜叉神), rā kṣa sa gra (羅剎神)

【English Translation】 English version: Om, Goddess residing on the lotus seat, destroy! Those beings who generate evil minds, wicked minds, violent minds, hateful minds, unfriendly minds towards me, let them arise, bind, recite, repeat, torment, seize essence, seize fetuses, seize blood, seize flesh, seize fat, seize marrow, seize grease, seize life, seize vitality, seize nectar, seize offerings, seize scents, seize flowers, seize fruits, seize crops, with evil minds, wicked minds, gods, nagas (dragons), yakshas (spirits), rakshasas (demons)... ā na (Om), vā si nī ye (Goddess residing on the lotus seat), pha ṭ (destroy), ye ke ci ttā sa tvā (those beings who generate minds), ma ma (me), du ṣṭa ci ttā (evil minds), pā pa ci ttā (wicked minds), rau dra ci ttā (violent minds), vi dvai ṣa ci ttā (hateful minds), a mai tra ci ttā (unfriendly minds), u tpā da ya nti (let them arise), kī la ya nti (bind), ma ntra ya nti (recite), jā pa nti (repeat), jo ha nti (torment), u jā hā rā (seize essence), ga rbhā hā rā (seize fetuses), ru dhi rā hā rā (seize blood), maṃ sā hā rā (seize flesh), me dā hā rā (seize fat), ma jjā hā rā (seize marrow), va sā hā rā (seize grease), jā tā hā rā (seize life), jī vi tā hā rā (seize vitality), ma lyā hā rā (seize nectar), va lyā hā rā (seize offerings), ga ndhā hā rā (seize scents), pu ṣpā hā rā (seize flowers), pha lā hā rā (seize fruits), sa syā hā rā (seize crops), pā pa ci ttā (evil minds), du ṣṭa ci ttā (wicked minds), de va gra hā (gods), na ga gra hā (nagas/dragons), ya kṣa gra hā (yakshas/spirits), rā kṣa sa gra (rakshasas/demons)


a hā  a su ra gra hā  ga ru ṇa gra hā  ki nda ra gra hā ma ho ra ga gra hā  pre ta gra hā  pi śā ca gra hā  bhū ta gra hā  pū ta na gra hā  ka ṭa pū ta na gra hā  ku mbhā ṇḍa gra hā  ska nda gra hā  u nmā da gra hā  cchā yā gra hā  a pa smā rā gra hā  ḍā ka ḍā ki nī gra hā  re va ti gra hā  jā mi kā gra hā  śa ku ni gra hā  na ndī kā gra hā laṃ vi ka gra hā  ka ṇṭha pā ṇi gra hā  jva lā  e kā hi kā  dvai ti ya kā  tre ni ya kā  ca tu rtha kā  ni tyā jva rā  vi ṣa ma jva rā  vā ti kā  pai tti kā

【現代漢語翻譯】 現代漢語譯本: 阿訶(A hā),阿修羅(a su ra gra hā,非天)鬼,迦樓羅(ga ru ṇa gra hā,金翅鳥)鬼,緊那羅(ki nda ra gra hā,歌神)鬼,摩睺羅伽(ma ho ra ga gra hā,大蟒神)鬼,餓鬼(pre ta gra hā),毗舍遮(pi śā ca gra hā,食血肉鬼)鬼,部多(bhū ta gra hā,鬼)鬼,布單那(pū ta na gra hā,臭餓鬼)鬼,羯吒布單那(ka ṭa pū ta na gra hā,極臭餓鬼)鬼,鳩槃荼(ku mbhā ṇḍa gra hā,甕形鬼)鬼,塞建陀(ska nda gra hā,童子鬼)鬼,癲狂鬼(u nmā da gra hā), छाया鬼(cchā yā gra hā,影子鬼),阿波悉摩羅(a pa smā rā gra hā,癇鬼)鬼,ḍā ka ḍā ki nī鬼,麗婆提(re va ti gra hā)鬼,阇彌迦(jā mi kā gra hā)鬼,舍鳩尼(śa ku ni gra hā,鳥)鬼,難提迦(na ndī kā gra hā)鬼,楞伽毗迦(laṃ vi ka gra hā)鬼, कंठापाणि鬼(ka ṇṭha pā ṇi gra hā),火焰(jva lā),一差鬼(e kā hi kā),二差鬼(dvai ti ya kā),三差鬼(tre ni ya kā),四差鬼(ca tu rtha kā),常熱病(ni tyā jva rā), विषम熱病(vi ṣa ma jva rā),風病(vā ti kā), पित्त病(pai tti kā)。

【English Translation】 English version: A hā, a su ra gra hā (Asura spirit), ga ru ṇa gra hā (Garuda spirit), ki nda ra gra hā (Kinnara spirit), ma ho ra ga gra hā (Mahoraga spirit), pre ta gra hā (Preta spirit), pi śā ca gra hā (Pisacha spirit), bhū ta gra hā (Bhuta spirit), pū ta na gra hā (Putana spirit), ka ṭa pū ta na gra hā (Kataputana spirit), ku mbhā ṇḍa gra hā (Kumbhanda spirit), ska nda gra hā (Skanda spirit), u nmā da gra hā (Unmada spirit), cchā yā gra hā (Chhaya spirit), a pa smā rā gra hā (Apasmara spirit), ḍā ka ḍā ki nī gra hā, re va ti gra hā (Revati spirit), jā mi kā gra hā (Jamika spirit), śa ku ni gra hā (Shakuni spirit), na ndī kā gra hā (Nandika spirit), laṃ vi ka gra hā, ka ṇṭha pā ṇi gra hā, jva lā (Flame), e kā hi kā, dvai ti ya kā, tre ni ya kā, ca tu rtha kā, ni tyā jva rā (Nitya Jvara), vi ṣa ma jva rā (Vishama Jvara), vā ti kā, pai tti kā.


śle ṣmi kā  sa ndi pa ti kā  sa rva jva rā śi ro rtti  a rdhā va bhe dha ka  a ro ca ka  a kṣi ro gaṃ  mu kha ro gaṃ  hṛ dro gaṃ  ka rṇū śū laṃ  da nda śū laṃ  hṛ da ya śū laṃ  ma rma śū laṃ  pā rā śva śū laṃ  pa ri ṣṭi śu laṃ  u da ra śu laṃ  ka ṭi śu laṃ  va sti śū laṃ  ū rū śū laṃ jaṃ gha śū laṃ  ha sta śū laṃ  pā da śū laṃ  sa rvā ṅga pra tyu ṅga śū laṃ  bhū ta ve tā ḍa  ḍā kā ḍā ki nī  jva ra da drū ka nṭyū ki ṭi  bha lo tā vai  sa rpa lo hā li ṅga  śo ṣa trā  sa ga ra  vi ṣa yo ga a gni  

【現代漢語翻譯】 現代漢語譯本: Śleṣmikā(黏液病), Saṃdhipatikā(關節病), Sarvajvarāśirotti(各種發燒引起的頭痛), Ardhavabhedaka(偏頭痛), Arocaka(厭食癥), Akṣirogaṃ(眼病), Mukharogaṃ(口腔疾病), Hṛdrogaṃ(心臟病), Karṇūśūlaṃ(耳痛), Dandaśūlaṃ(牙痛), Hṛdayaśūlaṃ(心痛), Marmaśūlaṃ(要害部位疼痛), Pārāśvaśūlaṃ(脅痛), Pariṣṭiśūlaṃ(腰痛), Udaraśūlaṃ(腹痛), Kaṭiśūlaṃ(腰痛), Vastiśūlaṃ(膀胱疼痛), Ūrūśūlaṃ(大腿痛), Jaṃghaśūlaṃ(小腿痛), Hastaśūlaṃ(手痛), Pādaśūlaṃ(腳痛), Sarvāṅgapratyaṅgaśūlaṃ(全身各部位疼痛), Bhūta Vetāḍa(鬼怪), Ḍākā Ḍākinī(食人女妖), Jvara Dadrukaṇṭyūkiṭi(發燒引起的皮疹和瘙癢), Bhalotāvai(不明疾病), Sarpa Lohāliṅga(蛇毒), Śoṣatrā(消耗性疾病), Sagara(不明疾病), Viṣa Yoga Agni(毒藥和火焰引起的疾病)。

【English Translation】 English version: Śleṣmikā (Phlegm disease), Saṃdhipatikā (Joint disease), Sarvajvarāśirotti (Headache from all fevers), Ardhavabhedaka (Migraine), Arocaka (Anorexia), Akṣirogaṃ (Eye disease), Mukharogaṃ (Mouth disease), Hṛdrogaṃ (Heart disease), Karṇūśūlaṃ (Ear pain), Dandaśūlaṃ (Toothache), Hṛdayaśūlaṃ (Heart pain), Marmaśūlaṃ (Pain in vital spots), Pārāśvaśūlaṃ (Pain in the flanks), Pariṣṭiśūlaṃ (Pain in the waist), Udaraśūlaṃ (Abdominal pain), Kaṭiśūlaṃ (Back pain), Vastiśūlaṃ (Bladder pain), Ūrūśūlaṃ (Thigh pain), Jaṃghaśūlaṃ (Calf pain), Hastaśūlaṃ (Hand pain), Pādaśūlaṃ (Foot pain), Sarvāṅgapratyaṅgaśūlaṃ (Pain in all parts of the body), Bhūta Vetāḍa (Ghosts), Ḍākā Ḍākinī (Female ghouls), Jvara Dadrukaṇṭyūkiṭi (Fever-induced rashes and itching), Bhalotāvai (Unknown disease), Sarpa Lohāliṅga (Snake venom), Śoṣatrā (Consumptive disease), Sagara (Unknown disease), Viṣa Yoga Agni (Diseases from poison and fire).


u da ka  ma ra ve ra  kā nta ra  a kā lā  mṛ tyu  trai mu ka  trai lā ṭa ka  vṛ ści ka  sa rpa na ku la sīṃ hā  vyā ghra  ri kṣa  ta ra ri kṣa ca ma ra jī vi bhe  te ṣāṃ  sa rve ṣāṃ si tā ta pa tra  ma hā va jro ṣṇī ṣaṃ  ma hā pra tyu ṅgi raṃ  yā va dvā  da śa yo ja nā bhyā nta re ṇa  sā ma ba ndhaṃ  ka ro mi  di śā ba ndhaṃ  ka ro mi  pa ra vi dya  ba ndhaṃ  ka ro mi  te jo  ba ndhaṃ ka ro mi  ha stā  ba ndhaṃ  ka ro mi pā da  ba ndhaṃ  ka ro mi  sa rvā ṅga pra tyu ṅga  ba ndhaṃ  ka ro mi  ta d

【現代漢語翻譯】 現代漢語譯本: 烏達卡(Udaka),馬拉維拉(Maravela),坎塔拉(Kāntara),阿卡拉(Akālā),死亡(Mṛtyu),特萊穆卡(Trai Muka),特萊拉塔卡(Trai Lāṭaka),蝎子(Vṛścika),蛇、貓鼬、獅子(Sarpa Nakula Sīṃhā),老虎(Vyāghra),熊(Rikṣa),塔拉瑞克沙恰馬拉吉維貝(Tara Rikṣa Ca Mara Jīvi Bhe),對於他們所有人,我以白傘蓋(Sitātapatra),大金剛頂(Mahā Vajroṣṇīṣaṃ),大 प्रत्यांगिरा (Mahā Pratyuṅgiraṃ),在十由旬(daśa yo janā)的範圍內,設立結界(sāma bandhaṃ),我設立結界(karomi)。 我設立方位結界(diśā bandhaṃ),我設立。我設立他人的法術結界(para vidya bandhaṃ),我設立光芒結界(tejo bandhaṃ karomi),我設立手結界(hastā bandhaṃ karomi),我設立足結界(pāda bandhaṃ karomi),我設立全身 प्रत्यांगिरा 結界(sarvāṅga pratyuṅga bandhaṃ karomi),那(ta d)。

【English Translation】 English version: Udaka, Maravela, Kāntara, Akālā, Mṛtyu (death), Trai Muka, Trai Lāṭaka, Vṛścika (scorpion), Sarpa Nakula Sīṃhā (snake, mongoose, lion), Vyāghra (tiger), Rikṣa (bear), Tara Rikṣa Ca Mara Jīvi Bhe, for all of them, with the White Umbrella (Sitātapatra), the Great Vajroṣṇīṣaṃ (Mahā Vajroṣṇīṣaṃ), the Great Pratyuṅgiraṃ (Mahā Pratyuṅgiraṃ), within a range of ten yojanas (daśa yo janā), I establish a boundary (sāma bandhaṃ), I establish (karomi). I establish a directional boundary (diśā bandhaṃ), I establish. I establish a boundary against others' magic (para vidya bandhaṃ), I establish a boundary of radiance (tejo bandhaṃ karomi), I establish a boundary for the hands (hastā bandhaṃ karomi), I establish a boundary for the feet (pāda bandhaṃ karomi), I establish a boundary of Pratyuṅgiraṃ for the whole body (sarvāṅga pratyuṅga bandhaṃ karomi), that (ta d).


ya thā oṃ  a na le  a na le  vi śa da vi śa da  ba ndha ba ndha  ba ndha ni ba ndha ni  vai ra va jra pā ṇi  pha ṭ  hūṃ bhrūṃ  pha ṭ  svā hā  na mo sta thā ga tā ya  su ga tā yā rha te  sa mya ksaṃ bu ddhā ya  si ddhyaṃ tu  va ntra pa dā  svā hā sa ma pta

【現代漢語翻譯】 現代漢語譯本: 如是:唵(oṃ,宇宙之始音),阿那隸(a na le),阿那隸(a na le),尾舍達(vi śa da,明澈),尾舍達(vi śa da,明澈), बंध बंध(ba ndha ba ndha,束縛,捆綁), बंधनि बंधनि(ba ndha ni ba ndha ni,束縛者,捆綁者),懷柔金剛手(vai ra va jra pā ṇi),呸(pha ṭ,摧破),吽(hūṃ,種子字),勃隆(bhrūṃ,種子字),呸(pha ṭ,摧破),梭哈(svā hā,圓滿)。 敬禮如來(na mo sta thā ga tā ya),善逝(su ga tā yā rha te),正等覺(sa mya ksaṃ bu ddhā ya)。成就(si ddhyaṃ tu)!真言句(va ntra pa dā),梭哈(svā hā,圓滿)。完畢。

【English Translation】 English version: Thus: Oṃ, A na le, A na le, Vi śa da, Vi śa da, Ba ndha ba ndha, Ba ndha ni ba ndha ni, Vaira Vajrapāṇi, Pha ṭ, Hūṃ Bhrūṃ, Pha ṭ, Svāhā. Namo stathāgatāya, Sugatāyārhate, Samyaksaṃbuddhāya. Siddhyaṃ tu, Vantra padā, Svāhā Samapta.